शांतिपाठ – Jain Shanti Path
Shanti Path in Hindi ॐ ह्रीं श्रीमन्तं भगवन्तं कृपा-लसन्तं श्रीवृषभादिमहावीरपर्यन्त- चतुर्विंशतितीर्थङ्करपरमदेवं आद्यानां आद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे . …….नाम्नि नगरे मासानामुत्तमे …… मासे …… शुभपक्षे …….. तिथौ …….. वासरे मुन्यार्यिका श्रावक-श्राविकाणां सकलकर्मक्षयार्थं अनर्घ्यपद- प्राप्तये सम्पूर्णार्घं निर्वपामीति स्वाहा। शांतिनाथ ! मुख शशि-उनहारी, शील-गुण-व्रत, संयमधारी | लखन एकसौ-आठ विराजें, निरखत नयन-कमल-दल लाजें ||१|| अर्थ– हे शांतिनाथ भगवान् ! … Read more