MAHAVIRASHTAK STOTRA – महावीराष्टक स्तोत्र

Mahaveer Bhagwan pooja

यदीये चैतन्ये मुकुर इव भावाश्चिदचित:, समं भान्ति ध्रौव्य-व्यय-जनि-लसन्तोन्तरहिता:| जगत्साक्षी मार्ग-प्रकटनपरो भानुरिव यो, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||१|| अताम्रं यच्चक्षु: कमल-युगलं स्पन्द-रहितम्, जनान्कोपापायं प्रकटयति बाह्यान्तरमपि| स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||२|| नमन्नाकेन्द्राली-मुकुट-मणि-भा-जाल-जटिलम्, लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्| भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि, महावीर-स्वामी नयन-पथ-गामी भवतु मे||३|| यदर्चा-भावेन प्रमुदित-मना दर्दुर इह, क्षणादासीत्स्वर्गी गुण-गण-समृद्ध: सुख-निधि:| लभन्ते सद्भक्ता: … Read more