siddha puja bhasha

नित्य पूजा पीठिका

ॐ जय जय जय नमोऽस्तु नमोऽस्तु नमोऽस्तु ।
णमो अरहंताणं, णमो सिद्धाणं णमो आइरियाणं।
णमो उवज्झायाणं,   णमो  लोए  सव्व साहूणं॥
“चत्तारि मंगलं अरहंत मंगलं सिद्ध मंगलं साहु मंगलं
                          केवलिपण्णत्तो धम्मो मंगलं।
चत्तारि लोगुत्तमा अरहंत लोगुत्तमा सिद्ध लोगुत्तमा
साहु  लोगुत्तमा  केवलिपण्णत्तो  धम्मो लोगुत्तमो ।
चत्तारि सरणं  पव्वज्जामि अरहंत  सरणं पव्वज्जामि
सिद्ध सरणं  पव्वज्जामि साहु  सरणं पव्वज्जामि
केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि ।
ॐ ह्रीं अनादिमूलमन्त्रेभ्यो नमः (पुष्पाञ्जलिं क्षिपामि )
ॐ नमोऽर्हते स्वाहा (पुष्पाञ्जलिं क्षिपामि)

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा।
ध्यायेत्पञ्चच-नमस्कारं, सर्वपापैः प्रमुच्यते ॥१॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचिः ॥२॥

अपराजितमन्त्रोऽयं, सर्व विघ्नविनाशनः।
मङ्गलेषु च सर्वेषु प्रथमं मङ्गलं मतः ॥३॥

एसो पञ्च- णमोयारो, सव्वपावप्पणासणी।
मङ्गलाणं च सव्वेसिं, पढमं होइ मङ्गलं ||४||

अर्हमित्यक्षरं ब्रह्म-वाचकं परमेष्ठिनः।
सिद्धचक्रस्य सद्बीजं, सर्वतः प्रणमाम्यहम् ||५||

कर्माष्टक विनिर्मुक्तं, मोक्षलक्ष्मीनिकेतनम्।
सम्यक्त्वादिगुणोपेतं, सिद्धचक्रं नमाम्यहम्||६|

विघ्नौघाः प्रलयं यान्ति, शाकिनीभूतपन्नगाः।
‘विषं निर्विषतां याति स्तूयमाने जिनेश्वरे||७||
पुष्पाञ्जलिं क्षिपामि

पंचकल्याणक का अर्घ
उदकचन्दनतण्डुलपुष्पकैश्चरुसुदीपसुधूपफलार्धकैः ।
धवलमङ्गलगान रवाकुले, जिनगृहे कल्याणमहं यजे ॥
ॐ ह्रीं भगवतो गर्भजन्मतपोज्ञाननिर्वाणकल्याणकेभ्योऽर्थं निर्वपामीति स्वाहा ।

पंचपरमेष्ठी का अर्घ
उदकचन्दनतण्डुलपुष्पकैश्चरुसुदीपसुधूपफलार्घकैः ।
धवलमङ्गल गानरवाकुले, जिनगृहे जिननाथमहं यजे ॥
ॐ ह्रीं श्रीअर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्योऽयं निर्वपामीति स्वाहा ।

जिनसहस्रनाम का अर्घ
उदकचन्दनतण्डुलपुष्पकैश्चरुसुदीपसुधूपफलार्घकैः ।
धवलमङ्गलगान – रवाकुले, जिनगृहे जिननाम यजामहे ॥
ॐ ह्रीं श्रीभगवज्जिनाष्टोत्तरसहस्रनामभ्योऽर्यं निर्वपामीति स्वाहा ।

जिनवाणी का अर्घ
उदकचन्दनतण्डुलपुष्पकैश्चरुसुदीपसुधूपफलार्घकैः ।
धवलमङ्गलगान -रवाकुले, जिनगृहे जिनसूत्रमहं यजे ॥
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इत्यादितत्त्वार्थसूत्रेभ्योऽर्घं निर्वपामीति स्वाहा ।

पूजा प्रतिज्ञा पाठ
श्रीमज्जिनेन्द्रमभिवन्द्य जगत्त्रयेशं, स्याद्वादनायकमनंतचतुष्टयार्हम्।
श्रीमूलसङ्घसुदृशां सुकृतैकहेतुर्, जैनेन्द्रयज्ञविधिरेष मयाऽभ्यधायि॥१॥
स्वस्ति त्रिलोकगुरवे जिनपुङ्गवाय, स्वस्ति स्वभावमहिमोदयसुस्थिताय।
स्वस्ति प्रकाश-सहजोर्ज्जितदृङ्गयाय, स्वस्ति प्रसन्नललिताद्भुत-वैभवाय॥२॥
स्वस्त्युच्छलद्विमलबोधसुधाप्लवाय, स्वस्ति स्वभाव- परभाव-विभासकाय।
स्वस्ति त्रिलोकविततैकचिदुद्गमाय, स्वस्ति त्रिकाल सकलायत – विस्तृताय॥३।।
द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं, भावस्य शुद्धिमधिकामधिगन्तुकामः।
आलम्बनानि विविधान्यवलम्ब्य वल्गन्, भूतार्थयज्ञपुरुषस्य करोमि यज्ञम्||४||
अर्हन् पुराणपुरुषोत्तम पावनानि, वस्तून्यनूनमखिलान्ययमेक एव।
अस्मिञ्ज्वलद्विमल केवलबोधवह्नौ, पुण्यं समग्रमहमेकमना जुहोमि||५||
ॐ विधियज्ञप्रतिज्ञानाय जिनप्रतिमाग्रे पुष्पाञ्जलिं क्षिपामि।

स्वस्ति मंगलपाठ

श्रीवृषभो नः   स्वस्ति   स्वस्ति  श्री अजितः।
श्रीसंभवः  स्वस्ति   स्वस्ति   श्रीअभिनन्दनः।
श्रीसुमतिः    स्वस्ति    स्वस्ति   श्रीपद्मप्रभः।
श्रीसुपार्श्वः  स्वस्ति      स्वस्ति   श्रीचन्द्रप्रभः।
श्रीपुष्पदन्तः   स्वस्ति       स्वस्ति   श्रीशीतलः।
श्रीश्रेयान्   स्वस्ति     स्वस्ति   श्रीवासुपूज्यः।
श्रीविमलः   स्वस्ति       स्वस्ति   श्री अनन्तः।
श्रीधर्मः   स्वस्ति         स्वस्ति    श्री शान्तिः।
श्रीकुन्थुः   स्वस्ति       स्वस्ति  श्रीअरनाथः।
श्रीमल्लिः  स्वस्ति      स्वस्ति   श्रीमुनिसुव्रतः।
श्रीनमिः    स्वस्ति      स्वस्ति   श्रीनेमिनाथः।
श्रीपार्श्वः  स्वस्ति        स्वस्ति   श्रीवर्द्धमानः।
पुष्पाञ्जलिं क्षिपामि

*****

Note

Jinvani.in मे दिए गए सभी स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है।

LEAVE A REPLY

Please enter your comment!
Please enter your name here