Suprabhat Stotram सुप्रभात स्तोत्रम्

शार्दूलविक्रीडितम्

यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेकोत्सवे,
यद्दीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे ।
यन्निर्वाणगमोत्सवे जिनपतेः, पूजाद्भुतं तद्भवैः,
सङ्गीतस्तुतिमङ्गलैः प्रसरतां, मे सुप्रभातोत्सवः ॥१॥

वसन्ततिलकाछन्दः

श्रीमन्- नतामर – किरीट-मणिप्रभाभि-
रालीढपाद-युग ! दुर्द्धर-कर्मदूर ।
श्रीनाभिनन्दन ! जिनाजित! शम्भवाख्य !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥२॥
छत्रत्रय-प्रचल-चामर- वीज्यमान !
देवाभिनन्दनमुने ! सुमते ! जिनेन्द्र !
पद्मप्रभारुणमणि-द्युति-भासुराङ्ग !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥३॥
अर्हन्! सुपार्श्व! कदली-दलवर्ण-गात्र,
प्रालेय-तारगिरि-मौक्तिक-वर्णगौर !
चन्द्रप्रभ ! स्फटिक-पाण्डुर-पुष्पदन्त !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥४॥
ब्र. जयकुमार निशांत ब्र. जिनेश मलैया
संतप्त काञ्चनरुचे! जिनशीतलाख्य !
श्रेयन् ! विनष्ट-दुरिताष्ट-कलङ्क-पङ्क !
बन्धूक-बन्धुररुचे! जिनवासुपूज्य !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ||५||
उद्दण्ड-दर्पक-रिपो ! विमलामलाङ्ग !,
स्थेमन्ननन्तजिदनन्त-सुखाम्बुराशे !
दुष्कर्म – कल्मष – विवर्जित-धर्मनाथ !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ||६||
देवामरी – कुसुम-सन्निभ-शान्तिनाथ !
कुन्थो ! दयागुण-विभूषण-भूषिताङ्ग !
देवाधिदेव ! भगवन्नर-तीर्थनाथ !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥७॥
यन्मोह-मल्ल-मद-भञ्जन- मल्लिनाथ !
क्षेमङ्करावितथ-शासन – सुव्रताख्य !
सत्-सम्पदा प्रशमितो नमिनामधेय !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥८॥
तापिच्छगुच्छ-रुचिरोज्ज्वल-नेमिनाथ !
घोरोपसर्गविजयिन् ! जिनपार्श्वनाथ !
स्याद्वाद – सूक्ति-मणि-दर्पण वर्द्धमान !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥९॥
प्रालेय-नील हरितारुण- पीत-भासं,
यन्मूर्तिमव्यय – सुखावसथं मुनीन्द्राः
ध्यायन्ति सप्तति-शतं जिनवल्लभानां,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥१०॥

अनुष्टच्छन्दः

सुप्रभातं सुनक्षत्रं, माङ्गल्यं परिकीर्तितम् ।
चतुर्विंशतितीर्थानां, सुप्रभातं दिने दिने ||११||
सुप्रभातं सुनक्षत्रं, श्रेयः प्रत्यभिनन्दितम् ।
देवता ऋषयः सिद्धाः, सुप्रभातं दिने दिने ॥१२॥
सुप्रभातं तवैकस्य, वृषभस्य महात्मनः ।
येन प्रवर्तितं तीर्थं, भव्यसत्त्वसुखावहम् ॥१३॥
सुप्रभातं जिनेन्द्राणां, ज्ञानोन्मीलितचक्षुषाम् ।
अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः ॥१४॥
सुप्रभातं जिनेन्द्रस्य, वीरः कमललोचनः ।
येन कर्माटवी दग्धा, शुक्लध्यानोग्रवह्निना ॥१५॥
सुप्रभातं सुनक्षत्रं, सुकल्याणं सुमङ्गलम् ।
त्रैलोक्यहितकर्त्तृणां, जिनानामेव शासनम् ॥१६॥

*****

Note

Jinvani.in मे दिए गए सभी स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है। 

2 COMMENTS

  1. Suprabhatam Sunakskshtram,Mangalyam Parikirtitam.Dewata RRishya Siddhaa Suprabhatam Dine Dine.
    Madhur Satat Spasht Swar Me Gaaya Gayaa.
    Sab ko kalyanmatee ho.
    Ek anya rachna hindi arth samjhne ke liye You Tube @prakashsoorajputra289(Stotra Amrat Kalash)par hai.

LEAVE A REPLY

Please enter your comment!
Please enter your name here