Shri Bade Baba Vidhan

ॐ नमः सिद्धेभ्यः ॐ जय जय जय नमोऽस्तु ! नमोऽस्तु !! नमोऽस्तु !!!

णमो अरहंताणं, णमो सिद्धाणं, णमो आइरियाणं। णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ।।

ॐ कारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव, ॐकाराय नमो नमः ।।

अविरल – शब्दघनौघ प्रक्षालित सकलभूतल – कलङ्का।
मुनिभिरुपासित – तीर्थ सरस्वती हरतु नो दुरितान् ।।
अज्ञान – तिमिरान्धानां ज्ञानाञ्जन शलाक्या ।
चक्षुरुन्मीलिनं येन तस्मै श्रीगुरवे नमः ।।
श्रीपरमगुरवे नमः, परम्पराचार्यगरुवे नमः सकलकलुष – विध्वंसकं,
श्रेयसां परिवर्धकं, धर्मसम्बन्धकं भव्यजीवमनः प्रतिबोध कारकमिदं
शास्त्रं श्री (ग्रन्थ का नाम) नामधेयं, अस्य मूलग्रन्थकर्तारः
श्रीसर्वज्ञदेवास्तदुत्तरग्रन्थकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां
वचोऽनुसारमासाद्य श्री (आचार्य का नाम) आचार्येण विरचितं, श्रोतारः
सावधानतया श्रृण्वन्तु ।

मङ्गलं भगवान् वीरो, मङ्गलं गौतमो गणी।
मङ्गलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मङ्गलम् ।।
सर्व मङ्गल – माङ्गल्यं सर्वकल्याणकारकम्।
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ।।

Note

Jinvani.in मे दिए गए सभी Shastra Mangalacharan स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here