Bhavashtakam

सिद्धपूजा (भावाष्टकम्) || SiddhaPuja

निज-मनो-मणि-भाजनभारया शम-रसैक-सुधारसधारया ।
सकल-बोध-कला-रमणीयकं सहज – सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्व०

सहज-कर्म-कलङ्क-विनाशनै-रमल भाव- सुवासित-चन्दनैः ।
अनुपमान-गुणावलि-नायकं      सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने भवातापविनाशनाय चन्दनं निर्व०

सहज-भाव- सुनिर्मलतण्डुलैः सकलदोष- ‘विलास – विशोधनैः ।
अनुपरोध-सुबोध-निधानकं    सहज-सिद्धमहं    परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्व. स्वाहा

समयसार – सुपुष्प – सुमालया सहज- ‘कर्मक-रेणु-विशोधया ।
परम-योग- बलेन   वशीकृतं   सहज-सिद्धमहं   परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं निर्व. स्वाहा

अकृतबोध – सुदिव्य-निवेद्यकैर्विहित-जातिजरामरणान्तकैः ।
निरवधि- प्रचुरात्म- गुणालयं सहज – सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति

सहज-रत्नरुचि-प्रतिदीपकैः रुचि – विभूति-तमः प्रविनाशनैः ।
निरवधि-स्वविकास-विकाशनं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं निर्व०

निज- गुणाक्षय-रूप- सुधूपनैः स्वगुणघातिमलप्रविनाशनैः ।
विशद-बोध- सुदीर्घ- सुखात्मकं, सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा

परम-भावफलावलि -सम्पदा सहजभाव-‘कुभावविशोधया ।
निज-गुणस्फुरणात्म-निरञ्जनं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।

शार्दूलविक्रीडितम्

नेत्रोन्मीलि-विकास-भाव- निवहैरत्यन्त- बोधाय वै,
वार्गन्धाक्षत-पुष्प-दाम-चरुकैः सद्दीप-धूपैः फलैः ।
यश्चिन्तामणि- शुद्ध-भाव- परम- ज्ञानात्मकैरर्चयेत्,
“सिद्धं स्वादु – मगाध-बोधमचलं संचर्चयामो वयम् ॥।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपदप्राप्तयेऽर्घं निर्वपामीति स्वाहा।

Note

Jinvani.in मे दिए गए सभी स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है। 

Swarn Jain

My name is Swarn Jain, A blog scientist by the mind and a passionate blogger by heart ❤️, who integrates my faith into my work. As a follower of Jainism, I see my work as an opportunity to serve others and spread the message of Jainism.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.