सिद्धपूजा (द्रव्याष्टकम्) siddhapuja

ऊर्ध्वाधरयुतं     सबिन्दु-सपरं,    ब्रह्मस्वरावेष्टितं,
वर्गापूरित-दिग्गताम्बुजदलं, तत्सन्धि-तत्त्वान्वितम् ।
अन्तःपत्रतटेष्वनाहतयुतं,             ह्रींकारसंवेष्टितं,
देवं   ध्यायति यः स मुक्तिसुभगो, वैरीभकण्ठीरवः ॥
  ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् अत्र अवतर अवतर संवौषट्।
ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः ।
ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् ।

अनुष्टुप्
निरस्तकर्मसम्बन्धं सूक्ष्मं नित्यं निरामयम्
वन्देऽह     परमात्मानममूर्तमनुपद्रवम् ॥

सिद्धयन्त्रस्थापनम्
वसन्ततिलका

सिद्धौ निवासमनुगं परमात्मगम्यं, ‘हान्यादिभावरहितं भववीत-कायम् ।
रेवापगावरसरोयमुनोद्भवानां,      नीरैर्यजे   कलशगैर्वर-सिद्धचक्रम् ॥
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ।

आनन्दकन्दजनकं घनकर्ममुक्तं,   सम्यक्त्वशर्मगरिमं जननार्तिवीतम्।
सौरभ्यवासित-भुवं हरि-चन्दनानां, गन्धैर्यजे परिमलैर्वर – सिद्धचक्रम्॥
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने भवातापविनाशनाय चन्दनं ।

सर्वावगाहनगुणं   सुसमाधिनिष्ठं  सिद्धं   स्वरूपनिपुणं कमलं विशालम्।
सौगन्ध्यशालिवन-शालिवराक्षतानां, पुष्पैर्यज शशि-निभैर्वर-सिद्धचक्रम्।।
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् ।

नित्यं स्वदेह- परिमाणमनादिसंज्ञं, द्रव्यानपेक्षममृतं मरणाद्यतीतम्।
मन्दारकुन्द-कमलादि-वनस्पतीनां, पुत्रैर्यजे शुभतमैर्वर-सिद्धचक्रम्॥
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं ।

ऊर्ध्वस्वभाव-गमनं सुमनोव्यपेतं, ब्रह्मादि-बीज सहितं गगनावभासम्।
क्षीरान्न-‘प्राज्य-वटकै, रसपूर्णगर्भैर्नित्यं यजे चरुवरैर्वर-सिद्धचक्रम्॥
ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिने क्षुधारोगविनाशाय नैवेद्यं।

पश्यन्समस्त-भुवनं युगपन्नितान्तं, त्रैकाल्य वस्तु-विषये निविड- प्रदीपम्।
कर्पूर-वर्ति बहुभिः     कनकावदातैर्दीपैर्यजे     रुचिवरैर्वर-सिद्धचक्रम्॥
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशाय दीपं ।

आतङ्क – शोक-भय-रोग-मद- प्रशान्तं, निर्द्वन्द्व-भाव-धरणं महिमा-निवेशम्।
सद्द्रव्य-गन्ध-घनसार – विमिश्रितानां,    धूपैर्यजे    परिमलैर्वर-सिद्धचक्रम्॥
       ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं ।

सिद्धासुराधिपति-यक्ष-नरेन्द्र चक्रैर्थ्येयं  शिवं   सकल-भव्य-जनैः सुवन्द्यम्।
नारिङ्ग – पूग-कदलीफल-नारिकेलैः, सोऽहं यजे वरफलैर्वर-सिद्धचक्रम्॥
       ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षपदप्राप्तये फलं ।

शार्दूलविक्रीडितम्
गन्धाढ्यं सुपयो- मधुव्रत-गणैः सङ्गं वरं चन्दनं,
पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम्।
धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये,
सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाञ्छितम्॥
ॐ ह्रीं णमो सिद्धाणं वसन्ततिलका श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपदप्राप्तयेऽर्घं

ज्ञानोपयोगविमलं विशदात्मरूपं, सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम्
कर्मोंघ-कक्ष-दहनं सुख-सस्य-बीजं, वन्दे सदा निरुपमं वर-सिद्ध-चक्रम्॥
ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महार्घं निर्वपामीति स्वाहा ।

शार्दूलविक्रीडितम्
त्रैलोक्येश्वर- वन्दनीय-चरणाः प्रापुः श्रियं शाश्वतीं,
यानाराध्य निरुद्ध-चण्ड-मनसः सन्तोऽपि तीर्थङ्कराः
सत्सम्यक्त्व – विबोध – वीर्य विशदाव्याबाधताद्यैर्गुणै-
युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान्॥
पुष्पाञ्जलिं क्षिपेत्

जयमाला
विराग सनातन शान्त निरंश, निरामय निर्भय निर्मल-हंस|
सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥१॥

विदूरित-संसृति-भाव निरङ्ग, समामृत-पूरित देव विसङ्ग।
अबन्ध कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥२॥

निवारित-दुष्कृत-कर्म-विपाश, सदामल-केवल-केलिनिवास।
भवोदधि-पारग शान्त विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥३॥

अनन्त सुखामृतसागर धीर, कलङ्क – रजो – मल-भूरि-समीर।
विखण्डित-काम विराम विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥४॥

विकारविवर्जित तर्जितशोक, विबोध-सुनेत्र विलोकितलोक।
विहार विराव विरङ्ग विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||५||

रजोमल-खेद-विमुक्त विगात्र, निरन्तर नित्य सुखामृतपात्र।
सुदर्शन-राजित नाथ विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह || ६ ||

नरामर वन्दित निर्मलभाव, अनन्त-मुनीश्वर-पूज्य विहाव।
सदोदय विश्वमहेश विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||७||

विदम्भ वितृष्ण विदोष विनिद्र, परात्पर शङ्कर सार वितन्द्र।
विकोप विरूप विशङ्क विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥८॥

जरा-मरणोज्झित वीतविहार, विचिन्तित निर्मल निरहङ्कार।
अचिन्त्य – चरित्र विदर्प विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||९||

विवर्ण विगन्ध विमान विलोभ, विमाय विकाय विशब्द विशोभ।
अनाकुल केवल सार्व विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ||१०||
ॐ ह्रीं क्षायिकसम्यक्त्व – अनन्तज्ञान- अनन्तदर्शन- अनन्तवीर्य अगुरुलघुत्व- अवगाहनत्व- सूक्ष्मत्व-निराबाधत्वगुणसम्पन्न श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महार्घं निर्वपामीति स्वाहा ।

मालिनी

असम-समयसारं     चारु    चैतन्य    चिह्न,
पर   परिणति   मुक्तं   पद्मनन्दीन्द्र   वन्द्यम् ।
निखिल    गुण-    निकेतं   सिद्धचक्रं    विशुद्धं,
स्मरति नमति यो वा स्तौति सोऽभ्येति मुक्तिम् ॥११॥

इत्याशीर्वादः

Note

Jinvani.in मे दिए गए सभी स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here